Original

अलं तपोब्रह्मचर्येण युक्तः संकल्पोऽयं मानसस्तस्य सिध्येत् ।तस्य क्रोधं संजयाहं समीके स्थाने जानन्भृशमस्म्यद्य भीतः ॥ ३४ ॥

Segmented

अलम् तपः-ब्रह्मचर्येण युक्तः संकल्पो ऽयम् मानसः तस्य सिध्येत् तस्य क्रोधम् संजय अहम् समीके स्थाने जानन् भृशम् अस्मि अद्य भीतः

Analysis

Word Lemma Parse
अलम् अलम् pos=i
तपः तपस् pos=n,comp=y
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
संकल्पो संकल्प pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
मानसः मानस pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
सिध्येत् सिध् pos=v,p=3,n=s,l=vidhilin
तस्य तद् pos=n,g=m,c=6,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
संजय संजय pos=n,g=m,c=8,n=s
अहम् मद् pos=n,g=,c=1,n=s
समीके समीक pos=n,g=n,c=7,n=s
स्थाने स्थान pos=n,g=n,c=7,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
भृशम् भृशम् pos=i
अस्मि अस् pos=v,p=1,n=s,l=lat
अद्य अद्य pos=i
भीतः भी pos=va,g=m,c=1,n=s,f=part