Original

नाहं तथा ह्यर्जुनाद्वासुदेवाद्भीमाद्वापि यमयोर्वा बिभेमि ।यथा राज्ञः क्रोधदीप्तस्य सूत मन्योरहं भीततरः सदैव ॥ ३३ ॥

Segmented

न अहम् तथा हि अर्जुनात् वासुदेवाद् भीमाद् वा अपि यमयोः वा बिभेमि यथा राज्ञः क्रोध-दीप्तस्य सूत मन्योः अहम् भीततरः सदा एव

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तथा तथा pos=i
हि हि pos=i
अर्जुनात् अर्जुन pos=n,g=m,c=5,n=s
वासुदेवाद् वासुदेव pos=n,g=m,c=5,n=s
भीमाद् भीम pos=n,g=m,c=5,n=s
वा वा pos=i
अपि अपि pos=i
यमयोः यम pos=n,g=m,c=6,n=d
वा वा pos=i
बिभेमि भी pos=v,p=1,n=s,l=lat
यथा यथा pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
क्रोध क्रोध pos=n,comp=y
दीप्तस्य दीप् pos=va,g=m,c=6,n=s,f=part
सूत सूत pos=n,g=m,c=8,n=s
मन्योः मन्यु pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
भीततरः भीततर pos=a,g=m,c=1,n=s
सदा सदा pos=i
एव एव pos=i