Original

धर्मारामो ह्रीनिषेधस्तरस्वी कुन्तीपुत्रः पाण्डवोऽजातशत्रुः ।दुर्योधनेन निकृतो मनस्वी नो चेत्क्रुद्धः प्रदहेद्धार्तराष्ट्रान् ॥ ३२ ॥

Segmented

धर्म-आरामः ह्री-निषेधः तरस्वी कुन्ती-पुत्रः पाण्डवो ऽजातशत्रुः दुर्योधनेन निकृतो मनस्वी नो चेत् क्रुद्धः प्रदहेद् धार्तराष्ट्रान्

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
आरामः आराम pos=n,g=m,c=1,n=s
ह्री ह्री pos=n,comp=y
निषेधः निषेध pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पाण्डवो पाण्डव pos=n,g=m,c=1,n=s
ऽजातशत्रुः अजातशत्रु pos=n,g=m,c=1,n=s
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
निकृतो निकृ pos=va,g=m,c=1,n=s,f=part
मनस्वी मनस्विन् pos=a,g=m,c=1,n=s
नो नो pos=i
चेत् चेद् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
प्रदहेद् प्रदह् pos=v,p=3,n=s,l=vidhilin
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p