Original

नो चेद्गच्छेत्संगरं मन्दबुद्धिस्ताभ्यां सुतो मे विपरीतचेताः ।नो चेत्कुरून्संजय निर्दहेतामिन्द्राविष्णू दैत्यसेनां यथैव ।मतो हि मे शक्रसमो धनंजयः सनातनो वृष्णिवीरश्च विष्णुः ॥ ३१ ॥

Segmented

नो चेद् गच्छेत् संगरम् मन्द-बुद्धिः ताभ्याम् सुतो मे विपरीत-चेताः नो चेत् कुरून् संजय निर्दहेताम् इन्द्राविष्णू दैत्य-सेनाम् यथा एव मतो हि मे शक्र-समः धनंजयः सनातनो वृष्णि-वीरः च विष्णुः

Analysis

Word Lemma Parse
नो नो pos=i
चेद् चेद् pos=i
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
संगरम् संगर pos=n,g=m,c=2,n=s
मन्द मन्द pos=a,comp=y
बुद्धिः बुद्धि pos=n,g=m,c=1,n=s
ताभ्याम् तद् pos=n,g=m,c=3,n=d
सुतो सुत pos=n,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
विपरीत विपरीत pos=a,comp=y
चेताः चेतस् pos=n,g=m,c=1,n=s
नो नो pos=i
चेत् चेद् pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
संजय संजय pos=n,g=m,c=8,n=s
निर्दहेताम् निर्दह् pos=v,p=3,n=d,l=vidhilin
इन्द्राविष्णू इन्द्राविष्णु pos=n,g=m,c=1,n=d
दैत्य दैत्य pos=n,comp=y
सेनाम् सेना pos=n,g=f,c=2,n=s
यथा यथा pos=i
एव एव pos=i
मतो मन् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शक्र शक्र pos=n,comp=y
समः सम pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सनातनो सनातन pos=a,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s