Original

न जातु ताञ्शत्रुरन्यः सहेत येषां स स्यादग्रणीर्वृष्णिसिंहः ।प्रवेपते मे हृदयं भयेन श्रुत्वा कृष्णावेकरथे समेतौ ॥ ३० ॥

Segmented

न जातु ताञ् शत्रुः अन्यः सहेत येषाम् स स्याद् वृष्णि-सिंहः प्रवेपते मे हृदयम् भयेन श्रुत्वा कृष्णौ एक-रथे समेतौ

Analysis

Word Lemma Parse
pos=i
जातु जातु pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
शत्रुः शत्रु pos=n,g=m,c=1,n=s
अन्यः अन्य pos=n,g=m,c=1,n=s
सहेत सह् pos=v,p=3,n=s,l=vidhilin
येषाम् यद् pos=n,g=m,c=6,n=p
तद् pos=n,g=m,c=1,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
वृष्णि वृष्णि pos=n,comp=y
सिंहः सिंह pos=n,g=m,c=1,n=s
प्रवेपते प्रविप् pos=v,p=3,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
हृदयम् हृदय pos=n,g=n,c=1,n=s
भयेन भय pos=n,g=n,c=3,n=s
श्रुत्वा श्रु pos=vi
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
एक एक pos=n,comp=y
रथे रथ pos=n,g=m,c=7,n=s
समेतौ समे pos=va,g=m,c=2,n=d,f=part