Original

नाहं क्वचित्संजय पाण्डवानां मिथ्यावृत्तिं कांचन जात्वपश्यम् ।सर्वां श्रियं ह्यात्मवीर्येण लब्ध्वा पर्याकार्षुः पाण्डवा मह्यमेव ॥ ३ ॥

Segmented

न अहम् क्वचित् संजय पाण्डवानाम् मिथ्या वृत्तिम् कांचन जातु अपश्यम् सर्वाम् श्रियम् हि आत्म-वीर्येण लब्ध्वा पर्याकार्षुः पाण्डवा मह्यम् एव

Analysis

Word Lemma Parse
pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्वचित् क्वचिद् pos=i
संजय संजय pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
मिथ्या मिथ्या pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
कांचन कश्चन pos=n,g=f,c=2,n=s
जातु जातु pos=i
अपश्यम् पश् pos=v,p=1,n=s,l=lan
सर्वाम् सर्व pos=n,g=f,c=2,n=s
श्रियम् श्री pos=n,g=f,c=2,n=s
हि हि pos=i
आत्म आत्मन् pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
लब्ध्वा लभ् pos=vi
पर्याकार्षुः पर्याकृ pos=v,p=3,n=p,l=lun
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
मह्यम् मद् pos=n,g=,c=4,n=s
एव एव pos=i