Original

पराक्रमं मे यदवेदयन्त तेषामर्थे संजय केशवस्य ।अनुस्मरंस्तस्य कर्माणि विष्णोर्गावल्गणे नाधिगच्छामि शान्तिम् ॥ २९ ॥

Segmented

पराक्रमम् मे यद् अवेदयन्त तेषाम् अर्थे संजय केशवस्य अनुस्मरन् तस्य कर्माणि विष्णोः गावल्गणे न अधिगच्छामि शान्तिम्

Analysis

Word Lemma Parse
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
यद् यत् pos=i
अवेदयन्त वेदय् pos=v,p=3,n=p,l=lan
तेषाम् तद् pos=n,g=m,c=6,n=p
अर्थे अर्थ pos=n,g=m,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
विष्णोः विष्णु pos=n,g=m,c=6,n=s
गावल्गणे गावल्गणि pos=n,g=m,c=8,n=s
pos=i
अधिगच्छामि अधिगम् pos=v,p=1,n=s,l=lat
शान्तिम् शान्ति pos=n,g=f,c=2,n=s