Original

यस्तं प्रतीपस्तरसा प्रत्युदीयादाशंसमानो द्वैरथे वासुदेवम् ।सोऽशेत कृष्णेन हतः परासुर्वातेनेवोन्मथितः कर्णिकारः ॥ २८ ॥

Segmented

यः तम् प्रतीपः तरसा प्रत्युदीयाद् आशंसमानो द्वैरथे वासुदेवम् सो ऽशेत कृष्णेन हतः परासुः वातेन इव उन्मथितः कर्णिकारः

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
प्रतीपः प्रतीप pos=n,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
प्रत्युदीयाद् प्रत्युदि pos=v,p=3,n=s,l=vidhilin
आशंसमानो आशंस् pos=va,g=m,c=1,n=s,f=part
द्वैरथे द्वैरथ pos=n,g=n,c=7,n=s
वासुदेवम् वासुदेव pos=n,g=m,c=2,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽशेत शी pos=v,p=3,n=s,l=lan
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part
परासुः परासु pos=a,g=m,c=1,n=s
वातेन वात pos=n,g=m,c=3,n=s
इव इव pos=i
उन्मथितः उन्मथ् pos=va,g=m,c=1,n=s,f=part
कर्णिकारः कर्णिकार pos=n,g=m,c=1,n=s