Original

तमसह्यं केशवं तत्र मत्वा सुग्रीवयुक्तेन रथेन कृष्णम् ।संप्राद्रवंश्चेदिपतिं विहाय सिंहं दृष्ट्वा क्षुद्रमृगा इवान्ये ॥ २७ ॥

Segmented

तम् असह्यम् केशवम् तत्र मत्वा सुग्रीव-युक्तेन रथेन कृष्णम् सम्प्राद्रवन् चेदि-पतिम् विहाय सिंहम् दृष्ट्वा क्षुद्र-मृगाः इव अन्ये

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
असह्यम् असह्य pos=a,g=m,c=2,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
मत्वा मन् pos=vi
सुग्रीव सुग्रीव pos=n,comp=y
युक्तेन युज् pos=va,g=m,c=3,n=s,f=part
रथेन रथ pos=n,g=m,c=3,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
सम्प्राद्रवन् सम्प्रद्रु pos=v,p=3,n=p,l=lan
चेदि चेदि pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
सिंहम् सिंह pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
क्षुद्र क्षुद्र pos=a,comp=y
मृगाः मृग pos=n,g=m,c=1,n=p
इव इव pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p