Original

अस्तम्भनीयं युधि मन्यमानं ज्याकर्षतां श्रेष्ठतमं पृथिव्याम् ।सर्वोत्साहं क्षत्रियाणां निहत्य प्रसह्य कृष्णस्तरसा ममर्द ॥ २५ ॥

Segmented

अस्तम्भनीयम् युधि मन्यमानम् ज्या-कृः श्रेष्ठतमम् पृथिव्याम् सर्व-उत्साहम् क्षत्रियाणाम् निहत्य प्रसह्य कृष्णः तरसा ममर्द

Analysis

Word Lemma Parse
अस्तम्भनीयम् अस्तम्भनीय pos=a,g=m,c=2,n=s
युधि युध् pos=n,g=f,c=7,n=s
मन्यमानम् मन् pos=va,g=m,c=2,n=s,f=part
ज्या ज्या pos=n,comp=y
कृः कृष् pos=va,g=m,c=6,n=p,f=part
श्रेष्ठतमम् श्रेष्ठतम pos=a,g=m,c=2,n=s
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
उत्साहम् उत्साह pos=n,g=m,c=2,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
निहत्य निहन् pos=vi
प्रसह्य प्रसह् pos=vi
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
ममर्द मृद् pos=v,p=3,n=s,l=lit