Original

अपाश्रिताश्चेदिकरूषकाश्च सर्वोत्साहैर्भूमिपालैः समेताः ।तेषां मध्ये सूर्यमिवातपन्तं श्रिया वृतं चेदिपतिं ज्वलन्तम् ॥ २४ ॥

Segmented

अपाश्रिताः चेदि-करूषकाः च सर्व-उत्साहैः भूमिपालैः समेताः तेषाम् मध्ये सूर्यम् इव आतपन्तम् श्रिया वृतम् चेदि-पतिम् ज्वलन्तम्

Analysis

Word Lemma Parse
अपाश्रिताः अपाश्रि pos=va,g=m,c=1,n=p,f=part
चेदि चेदि pos=n,comp=y
करूषकाः करूषक pos=n,g=m,c=1,n=p
pos=i
सर्व सर्व pos=n,comp=y
उत्साहैः उत्साह pos=n,g=m,c=3,n=p
भूमिपालैः भूमिपाल pos=n,g=m,c=3,n=p
समेताः समे pos=va,g=m,c=1,n=p,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
इव इव pos=i
आतपन्तम् आतप् pos=va,g=m,c=2,n=s,f=part
श्रिया श्री pos=n,g=f,c=3,n=s
वृतम् वृ pos=va,g=m,c=2,n=s,f=part
चेदि चेदि pos=n,comp=y
पतिम् पति pos=n,g=m,c=2,n=s
ज्वलन्तम् ज्वल् pos=va,g=m,c=2,n=s,f=part