Original

अस्त्रं द्रोणादर्जुनाद्वासुदेवात्कृपाद्भीष्माद्येन कृतं शृणोमि ।यं तं कार्ष्णिप्रतिमं प्राहुरेकं स सात्यकिः पाण्डवार्थे निविष्टः ॥ २३ ॥

Segmented

अस्त्रम् द्रोणाद् अर्जुनाद् वासुदेवात् कृपाद् भीष्माद् येन कृतम् शृणोमि यम् तम् कार्ष्णि-प्रतिमम् प्राहुः एकम् स सात्यकिः पाण्डव-अर्थे निविष्टः

Analysis

Word Lemma Parse
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
द्रोणाद् द्रोण pos=n,g=m,c=5,n=s
अर्जुनाद् अर्जुन pos=n,g=m,c=5,n=s
वासुदेवात् वासुदेव pos=n,g=m,c=5,n=s
कृपाद् कृप pos=n,g=m,c=5,n=s
भीष्माद् भीष्म pos=n,g=m,c=5,n=s
येन यद् pos=n,g=m,c=3,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
शृणोमि श्रु pos=v,p=1,n=s,l=lat
यम् यद् pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
कार्ष्णि कार्ष्णि pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=m,c=2,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
एकम् एक pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निविष्टः निविश् pos=va,g=m,c=1,n=s,f=part