Original

पाण्ड्यश्च राजामित इन्द्रकल्पो युधि प्रवीरैर्बहुभिः समेतः ।समागतः पाण्डवार्थे महात्मा लोकप्रवीरोऽप्रतिवीर्यतेजाः ॥ २२ ॥

Segmented

पाण्ड्यः च राजा अमितः इन्द्र-कल्पः युधि प्रवीरैः बहुभिः समेतः समागतः पाण्डव-अर्थे महात्मा लोक-प्रवीरः अप्रतिवीर्य-तेजाः

Analysis

Word Lemma Parse
पाण्ड्यः पाण्ड्य pos=n,g=m,c=1,n=s
pos=i
राजा राजन् pos=n,g=m,c=1,n=s
अमितः अमित pos=a,g=m,c=1,n=s
इन्द्र इन्द्र pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
प्रवीरैः प्रवीर pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
समेतः समे pos=va,g=m,c=1,n=s,f=part
समागतः समागम् pos=va,g=m,c=1,n=s,f=part
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s
लोक लोक pos=n,comp=y
प्रवीरः प्रवीर pos=n,g=m,c=1,n=s
अप्रतिवीर्य अप्रतिवीर्य pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s