Original

गिर्याश्रया दुर्गनिवासिनश्च योधाः पृथिव्यां कुलजा विशुद्धाः ।म्लेच्छाश्च नानायुधवीर्यवन्तः समागताः पाण्डवार्थे निविष्टाः ॥ २१ ॥

Segmented

गिरि-आश्रयाः दुर्ग-निवासिनः च योधाः पृथिव्याम् कुल-जाः विशुद्धाः म्लेच्छाः च नाना आयुध-वीर्यवन्तः समागताः पाण्डव-अर्थे निविष्टाः

Analysis

Word Lemma Parse
गिरि गिरि pos=n,comp=y
आश्रयाः आश्रय pos=n,g=m,c=1,n=p
दुर्ग दुर्ग pos=n,comp=y
निवासिनः निवासिन् pos=a,g=m,c=1,n=p
pos=i
योधाः योध pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
कुल कुल pos=n,comp=y
जाः pos=a,g=m,c=1,n=p
विशुद्धाः विशुध् pos=va,g=m,c=1,n=p,f=part
म्लेच्छाः म्लेच्छ pos=n,g=m,c=1,n=p
pos=i
नाना नाना pos=i
आयुध आयुध pos=n,comp=y
वीर्यवन्तः वीर्यवत् pos=a,g=m,c=1,n=p
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निविष्टाः निविश् pos=va,g=m,c=1,n=p,f=part