Original

सर्वे च वीराः पृथिवीपतीनां समानीताः पाण्डवार्थे निविष्टाः ।शूरानहं भक्तिमतः शृणोमि प्रीत्या युक्तान्संश्रितान्धर्मराजम् ॥ २० ॥

Segmented

सर्वे च वीराः पृथिवीपतीनाम् समानीताः पाण्डव-अर्थे निविष्टाः शूरान् अहम् भक्तिमतः शृणोमि प्रीत्या युक्तान् संश्रितान् धर्मराजम्

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
pos=i
वीराः वीर pos=n,g=m,c=1,n=p
पृथिवीपतीनाम् पृथिवीपति pos=n,g=m,c=6,n=p
समानीताः समानी pos=va,g=m,c=1,n=p,f=part
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
निविष्टाः निविश् pos=va,g=m,c=1,n=p,f=part
शूरान् शूर pos=n,g=m,c=2,n=p
अहम् मद् pos=n,g=,c=1,n=s
भक्तिमतः भक्तिमत् pos=a,g=m,c=2,n=p
शृणोमि श्रु pos=v,p=1,n=s,l=lat
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
युक्तान् युज् pos=va,g=m,c=2,n=p,f=part
संश्रितान् संश्रि pos=va,g=m,c=2,n=p,f=part
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s