Original

सर्वान्वदेः संजय स्वस्तिमन्तः कृच्छ्रं वासमतदर्हा निरुष्य ।तेषां शान्तिर्विद्यतेऽस्मासु शीघ्रं मिथ्योपेतानामुपकारिणां सताम् ॥ २ ॥

Segmented

सर्वान् वदेः संजय स्वस्तिमन्तः कृच्छ्रम् वासम् अतदर्हा निरुष्य तेषाम् शान्तिः विद्यते ऽस्मासु शीघ्रम् मिथ्या उपेतानाम् उपकारिणाम् सताम्

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
वदेः वद् pos=v,p=2,n=s,l=vidhilin
संजय संजय pos=n,g=m,c=8,n=s
स्वस्तिमन्तः स्वस्तिमत् pos=a,g=m,c=1,n=p
कृच्छ्रम् कृच्छ्र pos=a,g=m,c=2,n=s
वासम् वास pos=n,g=m,c=2,n=s
अतदर्हा अतदर्ह pos=a,g=m,c=1,n=p
निरुष्य निर्वस् pos=vi
तेषाम् तद् pos=n,g=m,c=6,n=p
शान्तिः शान्ति pos=n,g=f,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽस्मासु मद् pos=n,g=,c=7,n=p
शीघ्रम् शीघ्रम् pos=i
मिथ्या मिथ्या pos=i
उपेतानाम् उपे pos=va,g=m,c=6,n=p,f=part
उपकारिणाम् उपकारिन् pos=a,g=m,c=6,n=p
सताम् अस् pos=va,g=m,c=6,n=p,f=part