Original

अवरुद्धा बलिनः केकयेभ्यो महेष्वासा भ्रातरः पञ्च सन्ति ।केकयेभ्यो राज्यमाकाङ्क्षमाणा युद्धार्थिनश्चानुवसन्ति पार्थान् ॥ १९ ॥

Segmented

अवरुद्धा बलिनः केकयेभ्यो महा-इष्वासाः भ्रातरः पञ्च सन्ति केकयेभ्यो राज्यम् आकाङ्क्षमाणा युद्ध-अर्थिनः च अनुवसन्ति पार्थान्

Analysis

Word Lemma Parse
अवरुद्धा अवरुध् pos=va,g=m,c=1,n=p,f=part
बलिनः बलिन् pos=a,g=m,c=1,n=p
केकयेभ्यो केकय pos=n,g=m,c=5,n=p
महा महत् pos=a,comp=y
इष्वासाः इष्वास pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,g=m,c=1,n=p
सन्ति अस् pos=v,p=3,n=p,l=lat
केकयेभ्यो केकय pos=n,g=m,c=5,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
आकाङ्क्षमाणा आकाङ्क्ष् pos=va,g=m,c=1,n=p,f=part
युद्ध युद्ध pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=1,n=p
pos=i
अनुवसन्ति अनुवस् pos=v,p=3,n=p,l=lat
पार्थान् पार्थ pos=n,g=m,c=2,n=p