Original

सहोषितश्चरितार्थो वयःस्थः शाल्वेयानामधिपो वै विराटः ।सह पुत्रैः पाण्डवार्थे च शश्वद्युधिष्ठिरं भक्त इति श्रुतं मे ॥ १८ ॥

Segmented

सह उषितः चरित-अर्थः वयःस्थः शाल्वेयानाम् अधिपो वै विराटः सह पुत्रैः पाण्डव-अर्थे च शश्वद् युधिष्ठिरम् भक्त इति श्रुतम् मे

Analysis

Word Lemma Parse
सह सह pos=i
उषितः वस् pos=va,g=m,c=1,n=s,f=part
चरित चर् pos=va,comp=y,f=part
अर्थः अर्थ pos=n,g=m,c=1,n=s
वयःस्थः वयःस्थ pos=a,g=m,c=1,n=s
शाल्वेयानाम् शाल्वेय pos=n,g=m,c=6,n=p
अधिपो अधिप pos=n,g=m,c=1,n=s
वै वै pos=i
विराटः विराट pos=n,g=m,c=1,n=s
सह सह pos=i
पुत्रैः पुत्र pos=n,g=m,c=3,n=p
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
शश्वद् शश्वत् pos=i
युधिष्ठिरम् युधिष्ठिर pos=n,g=m,c=2,n=s
भक्त भक्त pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s