Original

तेषां मध्ये वर्तमानस्तरस्वी धृष्टद्युम्नः पाण्डवानामिहैकः ।सहामात्यः सोमकानां प्रबर्हः संत्यक्तात्मा पाण्डवानां जयाय ॥ १७ ॥

Segmented

तेषाम् मध्ये वर्तमानः तरस्वी धृष्टद्युम्नः पाण्डवानाम् इह एकः सहामात्यः सोमकानाम् प्रबर्हः संत्यज्-आत्मा पाण्डवानाम् जयाय

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
मध्ये मध्ये pos=i
वर्तमानः वृत् pos=va,g=m,c=1,n=s,f=part
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
इह इह pos=i
एकः एक pos=n,g=m,c=1,n=s
सहामात्यः सहामात्य pos=a,g=m,c=1,n=s
सोमकानाम् सोमक pos=n,g=m,c=6,n=p
प्रबर्हः प्रबर्ह pos=a,g=m,c=1,n=s
संत्यज् संत्यज् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
जयाय जय pos=n,g=m,c=4,n=s