Original

सुचेतसौ बलिनौ शीघ्रहस्तौ सुशिक्षितौ भ्रातरौ फल्गुनेन ।श्येनौ यथा पक्षिपूगान्रुजन्तौ माद्रीपुत्रौ नेह कुरून्विशेताम् ॥ १६ ॥

Segmented

सु चेतस् बलिनौ शीघ्र-हस्तौ सु शिक्षितौ भ्रातरौ फल्गुनेन श्येनौ यथा पक्षि-पूगान् रुजन्तौ माद्री-पुत्रौ न इह कुरून् विशेताम्

Analysis

Word Lemma Parse
सु सु pos=i
चेतस् चेतस् pos=n,g=m,c=1,n=d
बलिनौ बलिन् pos=a,g=m,c=1,n=d
शीघ्र शीघ्र pos=a,comp=y
हस्तौ हस्त pos=n,g=m,c=1,n=d
सु सु pos=i
शिक्षितौ शिक्षय् pos=va,g=m,c=1,n=d,f=part
भ्रातरौ भ्रातृ pos=n,g=m,c=1,n=d
फल्गुनेन फल्गुन pos=n,g=m,c=3,n=s
श्येनौ श्येन pos=n,g=m,c=1,n=d
यथा यथा pos=i
पक्षि पक्षिन् pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
रुजन्तौ रुज् pos=va,g=m,c=1,n=d,f=part
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
pos=i
इह इह pos=i
कुरून् कुरु pos=n,g=m,c=2,n=p
विशेताम् विश् pos=v,p=3,n=d,l=vidhilin