Original

सुशिक्षितः कृतवैरस्तरस्वी दहेत्क्रुद्धस्तरसा धार्तराष्ट्रान् ।सदात्यमर्षी बलवान्न शक्यो युद्धे जेतुं वासवेनापि साक्षात् ॥ १५ ॥

Segmented

सु शिक्षितः कृत-वैरः तरस्वी दहेत् क्रुद्धः तरसा धार्तराष्ट्रान् सदा अति अमर्षी बलवान् न शक्यो युद्धे जेतुम् वासवेन अपि साक्षात्

Analysis

Word Lemma Parse
सु सु pos=i
शिक्षितः शिक्षय् pos=va,g=m,c=1,n=s,f=part
कृत कृ pos=va,comp=y,f=part
वैरः वैर pos=n,g=m,c=1,n=s
तरस्वी तरस्विन् pos=a,g=m,c=1,n=s
दहेत् दह् pos=v,p=3,n=s,l=vidhilin
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
तरसा तरस् pos=n,g=n,c=3,n=s
धार्तराष्ट्रान् धार्तराष्ट्र pos=n,g=m,c=2,n=p
सदा सदा pos=i
अति अति pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
pos=i
शक्यो शक्य pos=a,g=m,c=1,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
जेतुम् जि pos=vi
वासवेन वासव pos=n,g=m,c=3,n=s
अपि अपि pos=i
साक्षात् साक्षात् pos=i