Original

गदाभृतां नाद्य समोऽस्ति भीमाद्धस्त्यारोहो नास्ति समश्च तस्य ।रथेऽर्जुनादाहुरहीनमेनं बाह्वोर्बले चायुतनागवीर्यम् ॥ १४ ॥

Segmented

गदा-भृताम् न अद्य समो ऽस्ति भीमात् हस्ति-आरोहः न अस्ति समः च तस्य रथे ऽर्जुनाद् आहुः अहीनम् एनम् बाह्वोः बले च अयुत-नाग-वीर्यम्

Analysis

Word Lemma Parse
गदा गदा pos=n,comp=y
भृताम् भृत् pos=a,g=m,c=6,n=p
pos=i
अद्य अद्य pos=i
समो सम pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
भीमात् भीम pos=n,g=m,c=5,n=s
हस्ति हस्तिन् pos=n,comp=y
आरोहः आरोह pos=n,g=m,c=1,n=s
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
समः सम pos=n,g=m,c=1,n=s
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
रथे रथ pos=n,g=m,c=7,n=s
ऽर्जुनाद् अर्जुन pos=n,g=m,c=5,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अहीनम् अहीन pos=a,g=m,c=2,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
बाह्वोः बाहु pos=n,g=m,c=6,n=d
बले बल pos=n,g=n,c=7,n=s
pos=i
अयुत अयुत pos=n,comp=y
नाग नाग pos=n,comp=y
वीर्यम् वीर्य pos=n,g=m,c=2,n=s