Original

यश्चैव देवान्खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय सेन्द्रान् ।उपाहरत्फल्गुनो जातवेदसे यशो मानं वर्धयन्पाण्डवानाम् ॥ १३ ॥

Segmented

यः च एव देवान् खाण्डवे सव्यसाची गाण्डीवधन्वा प्रजिगाय स इन्द्रान् उपाहरत् फल्गुनो जातवेदसे यशो मानम् वर्धयन् पाण्डवानाम्

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
देवान् देव pos=n,g=m,c=2,n=p
खाण्डवे खाण्डव pos=n,g=m,c=7,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
प्रजिगाय प्रजि pos=v,p=3,n=s,l=lit
pos=i
इन्द्रान् इन्द्र pos=n,g=m,c=2,n=p
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan
फल्गुनो फल्गुन pos=n,g=m,c=1,n=s
जातवेदसे जातवेदस् pos=n,g=m,c=4,n=s
यशो यशस् pos=n,g=n,c=2,n=s
मानम् मान pos=n,g=m,c=2,n=s
वर्धयन् वर्धय् pos=va,g=m,c=1,n=s,f=part
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p