Original

दिशं ह्युदीचीमपि चोत्तरान्कुरून्गाण्डीवधन्वैकरथो जिगाय ।धनं चैषामाहरत्सव्यसाची सेनानुगान्बलिदांश्चैव चक्रे ॥ १२ ॥

Segmented

दिशम् हि उदीचीम् अपि च उत्तरान् कुरून् गाण्डीवधन्वा एक-रथः जिगाय धनम् च एषाम् आहरत् सव्यसाची सेना-अनुगान् बलि-दान् च एव चक्रे

Analysis

Word Lemma Parse
दिशम् दिश् pos=n,g=f,c=2,n=s
हि हि pos=i
उदीचीम् उदञ्च् pos=a,g=f,c=2,n=s
अपि अपि pos=i
pos=i
उत्तरान् उत्तर pos=a,g=m,c=2,n=p
कुरून् कुरु pos=n,g=m,c=2,n=p
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
एक एक pos=n,comp=y
रथः रथ pos=n,g=m,c=1,n=s
जिगाय जि pos=v,p=3,n=s,l=lit
धनम् धन pos=n,g=n,c=2,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
आहरत् आहृ pos=v,p=3,n=s,l=lan
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
सेना सेना pos=n,comp=y
अनुगान् अनुग pos=a,g=m,c=2,n=p
बलि बलि pos=n,comp=y
दान् pos=a,g=m,c=2,n=p
pos=i
एव एव pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit