Original

तिष्ठेत कस्तस्य मर्त्यः पुरस्ताद्यः सर्वदेवेषु वरेण्य ईड्यः ।पर्जन्यघोषान्प्रवपञ्शरौघान्पतंगसंघानिव शीघ्रवेगान् ॥ ११ ॥

Segmented

तिष्ठेत कः तस्य मर्त्यः पुरस्ताद् यः सर्व-देवेषु वरेण्य ईड्यः पर्जन्य-घोषान् प्रवपन् शर-ओघान् पतङ्ग-सङ्घान् इव शीघ्र-वेगान्

Analysis

Word Lemma Parse
तिष्ठेत स्था pos=v,p=3,n=s,l=vidhilin
कः pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
मर्त्यः मर्त्य pos=n,g=m,c=1,n=s
पुरस्ताद् पुरस्तात् pos=i
यः यद् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
देवेषु देव pos=n,g=m,c=7,n=p
वरेण्य वरेण्य pos=a,g=m,c=1,n=s
ईड्यः ईड् pos=va,g=m,c=1,n=s,f=krtya
पर्जन्य पर्जन्य pos=n,comp=y
घोषान् घोष pos=n,g=m,c=2,n=p
प्रवपन् प्रवप् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
पतङ्ग पतंग pos=n,comp=y
सङ्घान् संघ pos=n,g=m,c=2,n=p
इव इव pos=i
शीघ्र शीघ्र pos=a,comp=y
वेगान् वेग pos=n,g=m,c=2,n=p