Original

स ह्येवैकः पृथिवीं सव्यसाची गाण्डीवधन्वा प्रणुदेद्रथस्थः ।तथा विष्णुः केशवोऽप्यप्रधृष्यो लोकत्रयस्याधिपतिर्महात्मा ॥ १० ॥

Segmented

स हि एव एकः पृथिवीम् सव्यसाची गाण्डीवधन्वा प्रणुदेद् रथ-स्थः तथा विष्णुः केशवो अपि अप्रधृष्यः लोकत्रयस्य अधिपतिः महात्मा

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
हि हि pos=i
एव एव pos=i
एकः एक pos=n,g=m,c=1,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
सव्यसाची सव्यसाचिन् pos=n,g=m,c=1,n=s
गाण्डीवधन्वा गाण्डीवधन्वन् pos=n,g=m,c=1,n=s
प्रणुदेद् प्रणुद् pos=v,p=3,n=s,l=vidhilin
रथ रथ pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तथा तथा pos=i
विष्णुः विष्णु pos=n,g=m,c=1,n=s
केशवो केशव pos=n,g=m,c=1,n=s
अपि अपि pos=i
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s
लोकत्रयस्य लोकत्रय pos=n,g=n,c=6,n=s
अधिपतिः अधिपति pos=n,g=m,c=1,n=s
महात्मा महात्मन् pos=a,g=m,c=1,n=s