Original

धृतराष्ट्र उवाच ।प्राप्तानाहुः संजय पाण्डुपुत्रानुपप्लव्ये तान्विजानीहि गत्वा ।अजातशत्रुं च सभाजयेथा दिष्ट्यानघ ग्राममुपस्थितस्त्वम् ॥ १ ॥

Segmented

धृतराष्ट्र उवाच प्राप्तान् आहुः संजय पाण्डु-पुत्रान् उपप्लव्ये तान् विजानीहि गत्वा अजात-शत्रुम् च सभाजयेथा दिष्ट्या अनघ ग्रामम् उपस्थितः त्वम्

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्राप्तान् प्राप् pos=va,g=m,c=2,n=p,f=part
आहुः अह् pos=v,p=3,n=p,l=lit
संजय संजय pos=n,g=m,c=8,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
उपप्लव्ये उपप्लव्य pos=n,g=n,c=7,n=s
तान् तद् pos=n,g=m,c=2,n=p
विजानीहि विज्ञा pos=v,p=2,n=s,l=lot
गत्वा गम् pos=vi
अजात अजात pos=a,comp=y
शत्रुम् शत्रु pos=n,g=m,c=2,n=s
pos=i
सभाजयेथा सभाजय् pos=v,p=2,n=s,l=vidhilin
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s