Original

अपि वज्रधरः साक्षात्किमुतान्ये धनुर्भृतः ।त्रयाणामपि लोकानां समर्थ इति मे मतिः ॥ ७ ॥

Segmented

अपि वज्रधरः साक्षात् किम् उत अन्ये धनुः-भृतः त्रयाणाम् अपि लोकानाम् समर्थ इति मे मतिः

Analysis

Word Lemma Parse
अपि अपि pos=i
वज्रधरः वज्रधर pos=n,g=m,c=1,n=s
साक्षात् साक्षात् pos=i
किम् pos=n,g=n,c=2,n=s
उत उत pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
धनुः धनुस् pos=n,comp=y
भृतः भृत् pos=a,g=m,c=1,n=p
त्रयाणाम् त्रि pos=n,g=m,c=6,n=p
अपि अपि pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
समर्थ समर्थ pos=a,g=m,c=1,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s