Original

किरीटी बलवान्पार्थः कृतास्त्रश्च महाबलः ।को हि पाण्डुसुतं युद्धे विषहेत धनंजयम् ॥ ६ ॥

Segmented

किरीटी बलवान् पार्थः कृतास्त्रः च महा-बलः को हि पाण्डु-सुतम् युद्धे विषहेत धनंजयम्

Analysis

Word Lemma Parse
किरीटी किरीटिन् pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
कृतास्त्रः कृतास्त्र pos=a,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
को pos=n,g=m,c=1,n=s
हि हि pos=i
पाण्डु पाण्डु pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
विषहेत विषह् pos=v,p=3,n=s,l=vidhilin
धनंजयम् धनंजय pos=n,g=m,c=2,n=s