Original

असंशयं क्लेशितास्ते वने चेह च पाण्डवाः ।प्राप्ताश्च धर्मतः सर्वं पितुर्धनमसंशयम् ॥ ५ ॥

Segmented

असंशयम् क्लेशिताः ते वने च इह च पाण्डवाः प्राप्ताः च धर्मतः सर्वम् पितुः धनम् असंशयम्

Analysis

Word Lemma Parse
असंशयम् असंशय pos=a,g=n,c=2,n=s
क्लेशिताः क्लेशय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
pos=i
इह इह pos=i
pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
pos=i
धर्मतः धर्म pos=n,g=m,c=5,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
असंशयम् असंशय pos=a,g=n,c=2,n=s