Original

भवता सत्यमुक्तं च सर्वमेतन्न संशयः ।अतितीक्ष्णं तु ते वाक्यं ब्राह्मण्यादिति मे मतिः ॥ ४ ॥

Segmented

भवता सत्यम् उक्तम् च सर्वम् एतत् न संशयः अति तीक्ष्णम् तु ते वाक्यम् ब्राह्मण्याद् इति मे मतिः

Analysis

Word Lemma Parse
भवता भवत् pos=a,g=m,c=3,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
अति अति pos=i
तीक्ष्णम् तीक्ष्ण pos=a,g=n,c=1,n=s
तु तु pos=i
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=1,n=s
ब्राह्मण्याद् ब्राह्मण्य pos=n,g=n,c=5,n=s
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s