Original

दिष्ट्या च संधिकामास्ते भ्रातरः कुरुनन्दनाः ।दिष्ट्या न युद्धमनसः सह दामोदरेण ते ॥ ३ ॥

Segmented

दिष्ट्या च संधि-कामाः ते भ्रातरः कुरु-नन्दनाः दिष्ट्या न युद्ध-मनसः सह दामोदरेण ते

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
संधि संधि pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
भ्रातरः भ्रातृ pos=n,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
युद्ध युद्ध pos=n,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
सह सह pos=i
दामोदरेण दामोदर pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p