Original

दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः ।दिष्ट्या सहायवन्तश्च दिष्ट्या धर्मे च ते रताः ॥ २ ॥

Segmented

दिष्ट्या कुशलिनः सर्वे पाण्डवाः सह बान्धवैः दिष्ट्या सहायवत् च दिष्ट्या धर्मे च ते रताः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
कुशलिनः कुशलिन् pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सह सह pos=i
बान्धवैः बान्धव pos=n,g=m,c=3,n=p
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
सहायवत् सहायवत् pos=a,g=m,c=1,n=p
pos=i
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
ते तद् pos=n,g=m,c=1,n=p
रताः रम् pos=va,g=m,c=1,n=p,f=part