Original

अस्मद्धितमिदं वाक्यं भीष्मः शांतनवोऽब्रवीत् ।पाण्डवानां हितं चैव सर्वस्य जगतस्तथा ॥ १९ ॥

Segmented

मद्-हितम् इदम् वाक्यम् भीष्मः शांतनवो ऽब्रवीत् पाण्डवानाम् हितम् च एव सर्वस्य जगतः तथा

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
हितम् हित pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीष्मः भीष्म pos=n,g=m,c=1,n=s
शांतनवो शांतनव pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=2,n=s
pos=i
एव एव pos=i
सर्वस्य सर्व pos=n,g=n,c=6,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
तथा तथा pos=i