Original

वैशंपायन उवाच ।धृतराष्ट्रस्ततो भीष्ममनुमान्य प्रसाद्य च ।अवभर्त्स्य च राधेयमिदं वचनमब्रवीत् ॥ १८ ॥

Segmented

वैशंपायन उवाच धृतराष्ट्रः ततस् भीष्मम् अनुमान्य प्रसाद्य च अवभर्त्स्य च राधेयम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
अनुमान्य अनुमानय् pos=vi
प्रसाद्य प्रसादय् pos=vi
pos=i
अवभर्त्स्य अवभर्त्सय् pos=vi
pos=i
राधेयम् राधेय pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan