Original

न चेदेवं करिष्यामो यदयं ब्राह्मणोऽब्रवीत् ।ध्रुवं युधि हतास्तेन भक्षयिष्याम पांसुकान् ॥ १७ ॥

Segmented

न चेद् एवम् करिष्यामो यद् अयम् ब्राह्मणो ऽब्रवीत् ध्रुवम् युधि हताः तेन भक्षयिष्याम पांसुकान्

Analysis

Word Lemma Parse
pos=i
चेद् चेद् pos=i
एवम् एवम् pos=i
करिष्यामो कृ pos=v,p=1,n=p,l=lrt
यद् यद् pos=n,g=n,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ध्रुवम् ध्रुवम् pos=i
युधि युध् pos=n,g=f,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
भक्षयिष्याम भक्षय् pos=v,p=1,n=p,l=lrn
पांसुकान् पांसुक pos=n,g=m,c=2,n=p