Original

भीष्म उवाच ।किं नु राधेय वाचा ते कर्म तत्स्मर्तुमर्हसि ।एक एव यदा पार्थः षड्रथाञ्जितवान्युधि ॥ १६ ॥

Segmented

भीष्म उवाच किम् नु राधेय वाचा ते कर्म तत् स्मर्तुम् अर्हसि एक एव यदा पार्थः षड् रथाञ् जितवान् युधि

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
राधेय राधेय pos=n,g=m,c=8,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
स्मर्तुम् स्मृ pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i
यदा यदा pos=i
पार्थः पार्थ pos=n,g=m,c=1,n=s
षड् षष् pos=n,g=m,c=2,n=p
रथाञ् रथ pos=n,g=m,c=2,n=p
जितवान् जि pos=va,g=m,c=1,n=s,f=part
युधि युध् pos=n,g=f,c=7,n=s