Original

ततो दुर्योधनस्याङ्के वर्तन्तामकुतोभयाः ।अधार्मिकामिमां बुद्धिं कुर्युर्मौर्ख्याद्धि केवलम् ॥ १४ ॥

Segmented

ततो दुर्योधनस्य अङ्के वर्तन्ताम् अकुतोभयाः अधार्मिकाम् इमाम् बुद्धिम् कुर्युः मौर्ख्यात् हि केवलम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अङ्के अङ्क pos=n,g=m,c=7,n=s
वर्तन्ताम् वृत् pos=v,p=3,n=p,l=lot
अकुतोभयाः अकुतोभय pos=a,g=m,c=1,n=p
अधार्मिकाम् अधार्मिक pos=a,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
मौर्ख्यात् मौर्ख्य pos=n,g=n,c=5,n=s
हि हि pos=i
केवलम् केवलम् pos=i