Original

यदि काङ्क्षन्ति ते राज्यं पितृपैतामहं पुनः ।यथाप्रतिज्ञं कालं तं चरन्तु वनमाश्रिताः ॥ १३ ॥

Segmented

यदि काङ्क्षन्ति ते राज्यम् पितृपैतामहम् पुनः यथाप्रतिज्ञम् कालम् तम् चरन्तु वनम् आश्रिताः

Analysis

Word Lemma Parse
यदि यदि pos=i
काङ्क्षन्ति काङ्क्ष् pos=v,p=3,n=p,l=lat
ते तद् pos=n,g=m,c=1,n=p
राज्यम् राज्य pos=n,g=n,c=2,n=s
पितृपैतामहम् पितृपैतामह pos=a,g=n,c=2,n=s
पुनः पुनर् pos=i
यथाप्रतिज्ञम् यथाप्रतिज्ञम् pos=i
कालम् काल pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
चरन्तु चर् pos=v,p=3,n=p,l=lot
वनम् वन pos=n,g=n,c=2,n=s
आश्रिताः आश्रि pos=va,g=m,c=1,n=p,f=part