Original

दुर्योधनो भयाद्विद्वन्न दद्यात्पदमन्ततः ।धर्मतस्तु महीं कृत्स्नां प्रदद्याच्छत्रवेऽपि च ॥ १२ ॥

Segmented

दुर्योधनो भयाद् विद्वन् न दद्यात् पदम् अन्ततः धर्मतस् तु महीम् कृत्स्नाम् प्रदद्यात् शत्रवे ऽपि च

Analysis

Word Lemma Parse
दुर्योधनो दुर्योधन pos=n,g=m,c=1,n=s
भयाद् भय pos=n,g=n,c=5,n=s
विद्वन् विद्वस् pos=a,g=m,c=8,n=s
pos=i
दद्यात् दा pos=v,p=3,n=s,l=vidhilin
पदम् पद pos=n,g=n,c=2,n=s
अन्ततः अन्ततस् pos=i
धर्मतस् धर्मतस् pos=i
तु तु pos=i
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
प्रदद्यात् प्रदा pos=v,p=3,n=s,l=vidhilin
शत्रवे शत्रु pos=n,g=m,c=4,n=s
ऽपि अपि pos=i
pos=i