Original

दुर्योधनार्थे शकुनिर्द्यूते निर्जितवान्पुरा ।समयेन गतोऽरण्यं पाण्डुपुत्रो युधिष्ठिरः ॥ १० ॥

Segmented

दुर्योधन-अर्थे शकुनिः द्यूते निर्जितवान् पुरा समयेन गतो ऽरण्यम् पाण्डु-पुत्रः युधिष्ठिरः

Analysis

Word Lemma Parse
दुर्योधन दुर्योधन pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
द्यूते द्यूत pos=n,g=n,c=7,n=s
निर्जितवान् निर्जि pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
समयेन समय pos=n,g=m,c=3,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
ऽरण्यम् अरण्य pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s