Original

वैशंपायन उवाच ।तस्य तद्वचनं श्रुत्वा प्रज्ञावृद्धो महाद्युतिः ।संपूज्यैनं यथाकालं भीष्मो वचनमब्रवीत् ॥ १ ॥

Segmented

वैशंपायन उवाच तस्य तद् वचनम् श्रुत्वा प्रज्ञा-वृद्धः महा-द्युतिः सम्पूज्य एनम् यथाकालम् भीष्मो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
प्रज्ञा प्रज्ञा pos=n,comp=y
वृद्धः वृध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
सम्पूज्य सम्पूजय् pos=vi
एनम् एनद् pos=n,g=m,c=2,n=s
यथाकालम् यथाकालम् pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan