Original

धृतराष्ट्रस्य ये पुत्रास्ते प्राप्ताः पैतृकं वसु ।पाण्डुपुत्राः कथं नाम न प्राप्ताः पैतृकं वसु ॥ ५ ॥

Segmented

धृतराष्ट्रस्य ये पुत्राः ते प्राप्ताः पैतृकम् वसु पाण्डु-पुत्राः कथम् नाम न प्राप्ताः पैतृकम् वसु

Analysis

Word Lemma Parse
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
ये यद् pos=n,g=m,c=1,n=p
पुत्राः पुत्र pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पैतृकम् पैतृक pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
कथम् कथम् pos=i
नाम नाम pos=i
pos=i
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
पैतृकम् पैतृक pos=a,g=n,c=2,n=s
वसु वसु pos=n,g=n,c=2,n=s