Original

धृतराष्ट्रश्च पाण्डुश्च सुतावेकस्य विश्रुतौ ।तयोः समानं द्रविणं पैतृकं नात्र संशयः ॥ ४ ॥

Segmented

धृतराष्ट्रः च पाण्डुः च सुतौ एकस्य विश्रुतौ तयोः समानम् द्रविणम् पैतृकम् न अत्र संशयः

Analysis

Word Lemma Parse
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
pos=i
सुतौ सुत pos=n,g=m,c=1,n=d
एकस्य एक pos=n,g=m,c=6,n=s
विश्रुतौ विश्रु pos=va,g=m,c=1,n=d,f=part
तयोः तद् pos=n,g=m,c=6,n=d
समानम् समान pos=a,g=n,c=1,n=s
द्रविणम् द्रविण pos=n,g=n,c=1,n=s
पैतृकम् पैतृक pos=a,g=n,c=1,n=s
pos=i
अत्र अत्र pos=i
संशयः संशय pos=n,g=m,c=1,n=s