Original

सर्वैर्भवद्भिर्विदितो राजधर्मः सनातनः ।वाक्योपादानहेतोस्तु वक्ष्यामि विदिते सति ॥ ३ ॥

Segmented

सर्वैः भवद्भिः विदितो राज-धर्मः सनातनः वाक्य-उपादान-हेतोः तु वक्ष्यामि विदिते सति

Analysis

Word Lemma Parse
सर्वैः सर्व pos=n,g=m,c=3,n=p
भवद्भिः भवत् pos=a,g=m,c=3,n=p
विदितो विद् pos=va,g=m,c=1,n=s,f=part
राज राजन् pos=n,comp=y
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
वाक्य वाक्य pos=n,comp=y
उपादान उपादान pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
तु तु pos=i
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
विदिते विद् pos=va,g=m,c=7,n=s,f=part
सति अस् pos=va,g=m,c=7,n=s,f=part