Original

ते भवन्तो यथाधर्मं यथासमयमेव च ।प्रयच्छन्तु प्रदातव्यं मा वः कालोऽत्यगादयम् ॥ २१ ॥

Segmented

ते भवन्तो यथाधर्मम् यथासमयम् एव च प्रयच्छन्तु प्रदातव्यम् मा वः कालो ऽत्यगाद् अयम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भवन्तो भवत् pos=a,g=m,c=1,n=p
यथाधर्मम् यथाधर्मम् pos=i
यथासमयम् यथासमयम् pos=i
एव एव pos=i
pos=i
प्रयच्छन्तु प्रयम् pos=v,p=3,n=p,l=lot
प्रदातव्यम् प्रदा pos=va,g=n,c=2,n=s,f=krtya
मा मा pos=i
वः त्वद् pos=n,g=,c=6,n=p
कालो काल pos=n,g=m,c=1,n=s
ऽत्यगाद् अतिगा pos=v,p=3,n=s,l=lun
अयम् इदम् pos=n,g=m,c=1,n=s