Original

बहुलत्वं च सेनानां विक्रमं च किरीटिनः ।बुद्धिमत्तां च कृष्णस्य बुद्ध्वा युध्येत को नरः ॥ २० ॥

Segmented

बहुल-त्वम् च सेनानाम् विक्रमम् च किरीटिनः बुद्धिमत्-ताम् च कृष्णस्य बुद्ध्वा युध्येत को नरः

Analysis

Word Lemma Parse
बहुल बहुल pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
सेनानाम् सेना pos=n,g=f,c=6,n=p
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
pos=i
किरीटिनः किरीटिन् pos=n,g=m,c=6,n=s
बुद्धिमत् बुद्धिमत् pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
बुद्ध्वा बुध् pos=vi
युध्येत युध् pos=v,p=3,n=s,l=vidhilin
को pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s