Original

एकादशैताः पृतना एकतश्च समागताः ।एकतश्च महाबाहुर्बहुरूपो धनंजयः ॥ १८ ॥

Segmented

एकादशन् एताः पृतना एकात् च समागताः एकात् च महा-बाहुः बहु-रूपः धनंजयः

Analysis

Word Lemma Parse
एकादशन् एकादशन् pos=n,g=f,c=1,n=s
एताः एतद् pos=n,g=f,c=1,n=p
पृतना पृतना pos=n,g=f,c=1,n=p
एकात् एक pos=n,g=m,c=5,n=s
pos=i
समागताः समागम् pos=va,g=m,c=1,n=p,f=part
एकात् एक pos=n,g=m,c=5,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
बहु बहु pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s