Original

अपरे पुरुषव्याघ्राः सहस्राक्षौहिणीसमाः ।सात्यकिर्भीमसेनश्च यमौ च सुमहाबलौ ॥ १७ ॥

Segmented

अपरे पुरुष-व्याघ्राः सहस्र-अक्षौहिणी-समाः सात्यकिः भीमसेनः च यमौ च सु महा-बलौ

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
सहस्र सहस्र pos=n,comp=y
अक्षौहिणी अक्षौहिणी pos=n,comp=y
समाः सम pos=n,g=m,c=1,n=p
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
pos=i
यमौ यम pos=n,g=m,c=1,n=d
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलौ बल pos=n,g=m,c=1,n=d