Original

अक्षौहिण्यो हि सप्तैव धर्मपुत्रस्य संगताः ।युयुत्समानाः कुरुभिः प्रतीक्षन्तेऽस्य शासनम् ॥ १६ ॥

Segmented

अक्षौहिण्यो हि सप्त एव धर्मपुत्रस्य संगताः युयुत्समानाः कुरुभिः प्रतीक्षन्ते ऽस्य शासनम्

Analysis

Word Lemma Parse
अक्षौहिण्यो अक्षौहिणी pos=n,g=f,c=1,n=p
हि हि pos=i
सप्त सप्तन् pos=n,g=n,c=1,n=s
एव एव pos=i
धर्मपुत्रस्य धर्मपुत्र pos=n,g=m,c=6,n=s
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
युयुत्समानाः युयुत्स् pos=va,g=m,c=1,n=p,f=part
कुरुभिः कुरु pos=n,g=m,c=3,n=p
प्रतीक्षन्ते प्रतीक्ष् pos=v,p=3,n=p,l=lat
ऽस्य इदम् pos=n,g=m,c=6,n=s
शासनम् शासन pos=n,g=n,c=2,n=s